Declension table of hastalakṣaṇadīpikā

Deva

FeminineSingularDualPlural
Nominativehastalakṣaṇadīpikā hastalakṣaṇadīpike hastalakṣaṇadīpikāḥ
Vocativehastalakṣaṇadīpike hastalakṣaṇadīpike hastalakṣaṇadīpikāḥ
Accusativehastalakṣaṇadīpikām hastalakṣaṇadīpike hastalakṣaṇadīpikāḥ
Instrumentalhastalakṣaṇadīpikayā hastalakṣaṇadīpikābhyām hastalakṣaṇadīpikābhiḥ
Dativehastalakṣaṇadīpikāyai hastalakṣaṇadīpikābhyām hastalakṣaṇadīpikābhyaḥ
Ablativehastalakṣaṇadīpikāyāḥ hastalakṣaṇadīpikābhyām hastalakṣaṇadīpikābhyaḥ
Genitivehastalakṣaṇadīpikāyāḥ hastalakṣaṇadīpikayoḥ hastalakṣaṇadīpikānām
Locativehastalakṣaṇadīpikāyām hastalakṣaṇadīpikayoḥ hastalakṣaṇadīpikāsu

Adverb -hastalakṣaṇadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria