Declension table of hari_2

Deva

NeuterSingularDualPlural
Nominativehari hariṇī harīṇi
Vocativehari hariṇī harīṇi
Accusativehari hariṇī harīṇi
Instrumentalhariṇā haribhyām haribhiḥ
Dativehariṇe haribhyām haribhyaḥ
Ablativehariṇaḥ haribhyām haribhyaḥ
Genitivehariṇaḥ hariṇoḥ harīṇām
Locativehariṇi hariṇoḥ hariṣu

Compound hari -

Adverb -hari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria