Declension table of harṣajanana

Deva

MasculineSingularDualPlural
Nominativeharṣajananaḥ harṣajananau harṣajananāḥ
Vocativeharṣajanana harṣajananau harṣajananāḥ
Accusativeharṣajananam harṣajananau harṣajananān
Instrumentalharṣajananena harṣajananābhyām harṣajananaiḥ harṣajananebhiḥ
Dativeharṣajananāya harṣajananābhyām harṣajananebhyaḥ
Ablativeharṣajananāt harṣajananābhyām harṣajananebhyaḥ
Genitiveharṣajananasya harṣajananayoḥ harṣajananānām
Locativeharṣajanane harṣajananayoḥ harṣajananeṣu

Compound harṣajanana -

Adverb -harṣajananam -harṣajananāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria