Declension table of harṣacaritavārtika

Deva

NeuterSingularDualPlural
Nominativeharṣacaritavārtikam harṣacaritavārtike harṣacaritavārtikāni
Vocativeharṣacaritavārtika harṣacaritavārtike harṣacaritavārtikāni
Accusativeharṣacaritavārtikam harṣacaritavārtike harṣacaritavārtikāni
Instrumentalharṣacaritavārtikena harṣacaritavārtikābhyām harṣacaritavārtikaiḥ
Dativeharṣacaritavārtikāya harṣacaritavārtikābhyām harṣacaritavārtikebhyaḥ
Ablativeharṣacaritavārtikāt harṣacaritavārtikābhyām harṣacaritavārtikebhyaḥ
Genitiveharṣacaritavārtikasya harṣacaritavārtikayoḥ harṣacaritavārtikānām
Locativeharṣacaritavārtike harṣacaritavārtikayoḥ harṣacaritavārtikeṣu

Compound harṣacaritavārtika -

Adverb -harṣacaritavārtikam -harṣacaritavārtikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria