Declension table of ?hannavat

Deva

MasculineSingularDualPlural
Nominativehannavān hannavantau hannavantaḥ
Vocativehannavan hannavantau hannavantaḥ
Accusativehannavantam hannavantau hannavataḥ
Instrumentalhannavatā hannavadbhyām hannavadbhiḥ
Dativehannavate hannavadbhyām hannavadbhyaḥ
Ablativehannavataḥ hannavadbhyām hannavadbhyaḥ
Genitivehannavataḥ hannavatoḥ hannavatām
Locativehannavati hannavatoḥ hannavatsu

Compound hannavat -

Adverb -hannavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria