Declension table of haiyaṅgavīna

Deva

NeuterSingularDualPlural
Nominativehaiyaṅgavīnam haiyaṅgavīne haiyaṅgavīnāni
Vocativehaiyaṅgavīna haiyaṅgavīne haiyaṅgavīnāni
Accusativehaiyaṅgavīnam haiyaṅgavīne haiyaṅgavīnāni
Instrumentalhaiyaṅgavīnena haiyaṅgavīnābhyām haiyaṅgavīnaiḥ
Dativehaiyaṅgavīnāya haiyaṅgavīnābhyām haiyaṅgavīnebhyaḥ
Ablativehaiyaṅgavīnāt haiyaṅgavīnābhyām haiyaṅgavīnebhyaḥ
Genitivehaiyaṅgavīnasya haiyaṅgavīnayoḥ haiyaṅgavīnānām
Locativehaiyaṅgavīne haiyaṅgavīnayoḥ haiyaṅgavīneṣu

Compound haiyaṅgavīna -

Adverb -haiyaṅgavīnam -haiyaṅgavīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria