Declension table of haimaliṅgānuśāsana

Deva

NeuterSingularDualPlural
Nominativehaimaliṅgānuśāsanam haimaliṅgānuśāsane haimaliṅgānuśāsanāni
Vocativehaimaliṅgānuśāsana haimaliṅgānuśāsane haimaliṅgānuśāsanāni
Accusativehaimaliṅgānuśāsanam haimaliṅgānuśāsane haimaliṅgānuśāsanāni
Instrumentalhaimaliṅgānuśāsanena haimaliṅgānuśāsanābhyām haimaliṅgānuśāsanaiḥ
Dativehaimaliṅgānuśāsanāya haimaliṅgānuśāsanābhyām haimaliṅgānuśāsanebhyaḥ
Ablativehaimaliṅgānuśāsanāt haimaliṅgānuśāsanābhyām haimaliṅgānuśāsanebhyaḥ
Genitivehaimaliṅgānuśāsanasya haimaliṅgānuśāsanayoḥ haimaliṅgānuśāsanānām
Locativehaimaliṅgānuśāsane haimaliṅgānuśāsanayoḥ haimaliṅgānuśāsaneṣu

Compound haimaliṅgānuśāsana -

Adverb -haimaliṅgānuśāsanam -haimaliṅgānuśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria