Declension table of hāyanasundara

Deva

NeuterSingularDualPlural
Nominativehāyanasundaram hāyanasundare hāyanasundarāṇi
Vocativehāyanasundara hāyanasundare hāyanasundarāṇi
Accusativehāyanasundaram hāyanasundare hāyanasundarāṇi
Instrumentalhāyanasundareṇa hāyanasundarābhyām hāyanasundaraiḥ
Dativehāyanasundarāya hāyanasundarābhyām hāyanasundarebhyaḥ
Ablativehāyanasundarāt hāyanasundarābhyām hāyanasundarebhyaḥ
Genitivehāyanasundarasya hāyanasundarayoḥ hāyanasundarāṇām
Locativehāyanasundare hāyanasundarayoḥ hāyanasundareṣu

Compound hāyanasundara -

Adverb -hāyanasundaram -hāyanasundarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria