Declension table of hāthīgumpha

Deva

MasculineSingularDualPlural
Nominativehāthīgumphaḥ hāthīgumphau hāthīgumphāḥ
Vocativehāthīgumpha hāthīgumphau hāthīgumphāḥ
Accusativehāthīgumpham hāthīgumphau hāthīgumphān
Instrumentalhāthīgumphena hāthīgumphābhyām hāthīgumphaiḥ hāthīgumphebhiḥ
Dativehāthīgumphāya hāthīgumphābhyām hāthīgumphebhyaḥ
Ablativehāthīgumphāt hāthīgumphābhyām hāthīgumphebhyaḥ
Genitivehāthīgumphasya hāthīgumphayoḥ hāthīgumphānām
Locativehāthīgumphe hāthīgumphayoḥ hāthīgumpheṣu

Compound hāthīgumpha -

Adverb -hāthīgumpham -hāthīgumphāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria