Declension table of ?haṭhiṣyat

Deva

MasculineSingularDualPlural
Nominativehaṭhiṣyan haṭhiṣyantau haṭhiṣyantaḥ
Vocativehaṭhiṣyan haṭhiṣyantau haṭhiṣyantaḥ
Accusativehaṭhiṣyantam haṭhiṣyantau haṭhiṣyataḥ
Instrumentalhaṭhiṣyatā haṭhiṣyadbhyām haṭhiṣyadbhiḥ
Dativehaṭhiṣyate haṭhiṣyadbhyām haṭhiṣyadbhyaḥ
Ablativehaṭhiṣyataḥ haṭhiṣyadbhyām haṭhiṣyadbhyaḥ
Genitivehaṭhiṣyataḥ haṭhiṣyatoḥ haṭhiṣyatām
Locativehaṭhiṣyati haṭhiṣyatoḥ haṭhiṣyatsu

Compound haṭhiṣyat -

Adverb -haṭhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria