Declension table of haṭhayogapradīpikā

Deva

FeminineSingularDualPlural
Nominativehaṭhayogapradīpikā haṭhayogapradīpike haṭhayogapradīpikāḥ
Vocativehaṭhayogapradīpike haṭhayogapradīpike haṭhayogapradīpikāḥ
Accusativehaṭhayogapradīpikām haṭhayogapradīpike haṭhayogapradīpikāḥ
Instrumentalhaṭhayogapradīpikayā haṭhayogapradīpikābhyām haṭhayogapradīpikābhiḥ
Dativehaṭhayogapradīpikāyai haṭhayogapradīpikābhyām haṭhayogapradīpikābhyaḥ
Ablativehaṭhayogapradīpikāyāḥ haṭhayogapradīpikābhyām haṭhayogapradīpikābhyaḥ
Genitivehaṭhayogapradīpikāyāḥ haṭhayogapradīpikayoḥ haṭhayogapradīpikānām
Locativehaṭhayogapradīpikāyām haṭhayogapradīpikayoḥ haṭhayogapradīpikāsu

Adverb -haṭhayogapradīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria