Declension table of haṭha

Deva

MasculineSingularDualPlural
Nominativehaṭhaḥ haṭhau haṭhāḥ
Vocativehaṭha haṭhau haṭhāḥ
Accusativehaṭham haṭhau haṭhān
Instrumentalhaṭhena haṭhābhyām haṭhaiḥ haṭhebhiḥ
Dativehaṭhāya haṭhābhyām haṭhebhyaḥ
Ablativehaṭhāt haṭhābhyām haṭhebhyaḥ
Genitivehaṭhasya haṭhayoḥ haṭhānām
Locativehaṭhe haṭhayoḥ haṭheṣu

Compound haṭha -

Adverb -haṭham -haṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria