Declension table of ?haṃsyamāna

Deva

MasculineSingularDualPlural
Nominativehaṃsyamānaḥ haṃsyamānau haṃsyamānāḥ
Vocativehaṃsyamāna haṃsyamānau haṃsyamānāḥ
Accusativehaṃsyamānam haṃsyamānau haṃsyamānān
Instrumentalhaṃsyamānena haṃsyamānābhyām haṃsyamānaiḥ haṃsyamānebhiḥ
Dativehaṃsyamānāya haṃsyamānābhyām haṃsyamānebhyaḥ
Ablativehaṃsyamānāt haṃsyamānābhyām haṃsyamānebhyaḥ
Genitivehaṃsyamānasya haṃsyamānayoḥ haṃsyamānānām
Locativehaṃsyamāne haṃsyamānayoḥ haṃsyamāneṣu

Compound haṃsyamāna -

Adverb -haṃsyamānam -haṃsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria