Declension table of haṃsa

Deva

MasculineSingularDualPlural
Nominativehaṃsaḥ haṃsau haṃsāḥ
Vocativehaṃsa haṃsau haṃsāḥ
Accusativehaṃsam haṃsau haṃsān
Instrumentalhaṃsena haṃsābhyām haṃsaiḥ haṃsebhiḥ
Dativehaṃsāya haṃsābhyām haṃsebhyaḥ
Ablativehaṃsāt haṃsābhyām haṃsebhyaḥ
Genitivehaṃsasya haṃsayoḥ haṃsānām
Locativehaṃse haṃsayoḥ haṃseṣu

Compound haṃsa -

Adverb -haṃsam -haṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria