Declension table of ?hṛtavat

Deva

MasculineSingularDualPlural
Nominativehṛtavān hṛtavantau hṛtavantaḥ
Vocativehṛtavan hṛtavantau hṛtavantaḥ
Accusativehṛtavantam hṛtavantau hṛtavataḥ
Instrumentalhṛtavatā hṛtavadbhyām hṛtavadbhiḥ
Dativehṛtavate hṛtavadbhyām hṛtavadbhyaḥ
Ablativehṛtavataḥ hṛtavadbhyām hṛtavadbhyaḥ
Genitivehṛtavataḥ hṛtavatoḥ hṛtavatām
Locativehṛtavati hṛtavatoḥ hṛtavatsu

Compound hṛtavat -

Adverb -hṛtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria