Declension table of hṛdayasūtra

Deva

NeuterSingularDualPlural
Nominativehṛdayasūtram hṛdayasūtre hṛdayasūtrāṇi
Vocativehṛdayasūtra hṛdayasūtre hṛdayasūtrāṇi
Accusativehṛdayasūtram hṛdayasūtre hṛdayasūtrāṇi
Instrumentalhṛdayasūtreṇa hṛdayasūtrābhyām hṛdayasūtraiḥ
Dativehṛdayasūtrāya hṛdayasūtrābhyām hṛdayasūtrebhyaḥ
Ablativehṛdayasūtrāt hṛdayasūtrābhyām hṛdayasūtrebhyaḥ
Genitivehṛdayasūtrasya hṛdayasūtrayoḥ hṛdayasūtrāṇām
Locativehṛdayasūtre hṛdayasūtrayoḥ hṛdayasūtreṣu

Compound hṛdayasūtra -

Adverb -hṛdayasūtram -hṛdayasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria