Declension table of hṛdayamarman

Deva

NeuterSingularDualPlural
Nominativehṛdayamarma hṛdayamarmaṇī hṛdayamarmāṇi
Vocativehṛdayamarman hṛdayamarma hṛdayamarmaṇī hṛdayamarmāṇi
Accusativehṛdayamarma hṛdayamarmaṇī hṛdayamarmāṇi
Instrumentalhṛdayamarmaṇā hṛdayamarmabhyām hṛdayamarmabhiḥ
Dativehṛdayamarmaṇe hṛdayamarmabhyām hṛdayamarmabhyaḥ
Ablativehṛdayamarmaṇaḥ hṛdayamarmabhyām hṛdayamarmabhyaḥ
Genitivehṛdayamarmaṇaḥ hṛdayamarmaṇoḥ hṛdayamarmaṇām
Locativehṛdayamarmaṇi hṛdayamarmaṇoḥ hṛdayamarmasu

Compound hṛdayamarma -

Adverb -hṛdayamarma -hṛdayamarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria