Declension table of gurupūrṇimā

Deva

FeminineSingularDualPlural
Nominativegurupūrṇimā gurupūrṇime gurupūrṇimāḥ
Vocativegurupūrṇime gurupūrṇime gurupūrṇimāḥ
Accusativegurupūrṇimām gurupūrṇime gurupūrṇimāḥ
Instrumentalgurupūrṇimayā gurupūrṇimābhyām gurupūrṇimābhiḥ
Dativegurupūrṇimāyai gurupūrṇimābhyām gurupūrṇimābhyaḥ
Ablativegurupūrṇimāyāḥ gurupūrṇimābhyām gurupūrṇimābhyaḥ
Genitivegurupūrṇimāyāḥ gurupūrṇimayoḥ gurupūrṇimānām
Locativegurupūrṇimāyām gurupūrṇimayoḥ gurupūrṇimāsu

Adverb -gurupūrṇimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria