Declension table of ?ghātitavat

Deva

NeuterSingularDualPlural
Nominativeghātitavat ghātitavantī ghātitavatī ghātitavanti
Vocativeghātitavat ghātitavantī ghātitavatī ghātitavanti
Accusativeghātitavat ghātitavantī ghātitavatī ghātitavanti
Instrumentalghātitavatā ghātitavadbhyām ghātitavadbhiḥ
Dativeghātitavate ghātitavadbhyām ghātitavadbhyaḥ
Ablativeghātitavataḥ ghātitavadbhyām ghātitavadbhyaḥ
Genitiveghātitavataḥ ghātitavatoḥ ghātitavatām
Locativeghātitavati ghātitavatoḥ ghātitavatsu

Adverb -ghātitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria