Declension table of ?ghātayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeghātayiṣyamāṇaḥ ghātayiṣyamāṇau ghātayiṣyamāṇāḥ
Vocativeghātayiṣyamāṇa ghātayiṣyamāṇau ghātayiṣyamāṇāḥ
Accusativeghātayiṣyamāṇam ghātayiṣyamāṇau ghātayiṣyamāṇān
Instrumentalghātayiṣyamāṇena ghātayiṣyamāṇābhyām ghātayiṣyamāṇaiḥ ghātayiṣyamāṇebhiḥ
Dativeghātayiṣyamāṇāya ghātayiṣyamāṇābhyām ghātayiṣyamāṇebhyaḥ
Ablativeghātayiṣyamāṇāt ghātayiṣyamāṇābhyām ghātayiṣyamāṇebhyaḥ
Genitiveghātayiṣyamāṇasya ghātayiṣyamāṇayoḥ ghātayiṣyamāṇānām
Locativeghātayiṣyamāṇe ghātayiṣyamāṇayoḥ ghātayiṣyamāṇeṣu

Compound ghātayiṣyamāṇa -

Adverb -ghātayiṣyamāṇam -ghātayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria