Declension table of ?ghātayamāna

Deva

NeuterSingularDualPlural
Nominativeghātayamānam ghātayamāne ghātayamānāni
Vocativeghātayamāna ghātayamāne ghātayamānāni
Accusativeghātayamānam ghātayamāne ghātayamānāni
Instrumentalghātayamānena ghātayamānābhyām ghātayamānaiḥ
Dativeghātayamānāya ghātayamānābhyām ghātayamānebhyaḥ
Ablativeghātayamānāt ghātayamānābhyām ghātayamānebhyaḥ
Genitiveghātayamānasya ghātayamānayoḥ ghātayamānānām
Locativeghātayamāne ghātayamānayoḥ ghātayamāneṣu

Compound ghātayamāna -

Adverb -ghātayamānam -ghātayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria