Declension table of durlabhatara

Deva

NeuterSingularDualPlural
Nominativedurlabhataram durlabhatare durlabhatarāṇi
Vocativedurlabhatara durlabhatare durlabhatarāṇi
Accusativedurlabhataram durlabhatare durlabhatarāṇi
Instrumentaldurlabhatareṇa durlabhatarābhyām durlabhataraiḥ
Dativedurlabhatarāya durlabhatarābhyām durlabhatarebhyaḥ
Ablativedurlabhatarāt durlabhatarābhyām durlabhatarebhyaḥ
Genitivedurlabhatarasya durlabhatarayoḥ durlabhatarāṇām
Locativedurlabhatare durlabhatarayoḥ durlabhatareṣu

Compound durlabhatara -

Adverb -durlabhataram -durlabhatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria