Declension table of duṣkha

Deva

MasculineSingularDualPlural
Nominativeduṣkhaḥ duṣkhau duṣkhāḥ
Vocativeduṣkha duṣkhau duṣkhāḥ
Accusativeduṣkham duṣkhau duṣkhān
Instrumentalduṣkheṇa duṣkhābhyām duṣkhaiḥ duṣkhebhiḥ
Dativeduṣkhāya duṣkhābhyām duṣkhebhyaḥ
Ablativeduṣkhāt duṣkhābhyām duṣkhebhyaḥ
Genitiveduṣkhasya duṣkhayoḥ duṣkhāṇām
Locativeduṣkhe duṣkhayoḥ duṣkheṣu

Compound duṣkha -

Adverb -duṣkham -duṣkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria