Declension table of divyaviṣaya

Deva

MasculineSingularDualPlural
Nominativedivyaviṣayaḥ divyaviṣayau divyaviṣayāḥ
Vocativedivyaviṣaya divyaviṣayau divyaviṣayāḥ
Accusativedivyaviṣayam divyaviṣayau divyaviṣayān
Instrumentaldivyaviṣayeṇa divyaviṣayābhyām divyaviṣayaiḥ divyaviṣayebhiḥ
Dativedivyaviṣayāya divyaviṣayābhyām divyaviṣayebhyaḥ
Ablativedivyaviṣayāt divyaviṣayābhyām divyaviṣayebhyaḥ
Genitivedivyaviṣayasya divyaviṣayayoḥ divyaviṣayāṇām
Locativedivyaviṣaye divyaviṣayayoḥ divyaviṣayeṣu

Compound divyaviṣaya -

Adverb -divyaviṣayam -divyaviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria