Declension table of dāruvana

Deva

NeuterSingularDualPlural
Nominativedāruvanam dāruvane dāruvanāni
Vocativedāruvana dāruvane dāruvanāni
Accusativedāruvanam dāruvane dāruvanāni
Instrumentaldāruvanena dāruvanābhyām dāruvanaiḥ
Dativedāruvanāya dāruvanābhyām dāruvanebhyaḥ
Ablativedāruvanāt dāruvanābhyām dāruvanebhyaḥ
Genitivedāruvanasya dāruvanayoḥ dāruvanānām
Locativedāruvane dāruvanayoḥ dāruvaneṣu

Compound dāruvana -

Adverb -dāruvanam -dāruvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria