Declension table of dṛḍhamanaska

Deva

NeuterSingularDualPlural
Nominativedṛḍhamanaskam dṛḍhamanaske dṛḍhamanaskāni
Vocativedṛḍhamanaska dṛḍhamanaske dṛḍhamanaskāni
Accusativedṛḍhamanaskam dṛḍhamanaske dṛḍhamanaskāni
Instrumentaldṛḍhamanaskena dṛḍhamanaskābhyām dṛḍhamanaskaiḥ
Dativedṛḍhamanaskāya dṛḍhamanaskābhyām dṛḍhamanaskebhyaḥ
Ablativedṛḍhamanaskāt dṛḍhamanaskābhyām dṛḍhamanaskebhyaḥ
Genitivedṛḍhamanaskasya dṛḍhamanaskayoḥ dṛḍhamanaskānām
Locativedṛḍhamanaske dṛḍhamanaskayoḥ dṛḍhamanaskeṣu

Compound dṛḍhamanaska -

Adverb -dṛḍhamanaskam -dṛḍhamanaskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria