Declension table of dṛḍhabhakti

Deva

FeminineSingularDualPlural
Nominativedṛḍhabhaktiḥ dṛḍhabhaktī dṛḍhabhaktayaḥ
Vocativedṛḍhabhakte dṛḍhabhaktī dṛḍhabhaktayaḥ
Accusativedṛḍhabhaktim dṛḍhabhaktī dṛḍhabhaktīḥ
Instrumentaldṛḍhabhaktyā dṛḍhabhaktibhyām dṛḍhabhaktibhiḥ
Dativedṛḍhabhaktyai dṛḍhabhaktaye dṛḍhabhaktibhyām dṛḍhabhaktibhyaḥ
Ablativedṛḍhabhaktyāḥ dṛḍhabhakteḥ dṛḍhabhaktibhyām dṛḍhabhaktibhyaḥ
Genitivedṛḍhabhaktyāḥ dṛḍhabhakteḥ dṛḍhabhaktyoḥ dṛḍhabhaktīnām
Locativedṛḍhabhaktyām dṛḍhabhaktau dṛḍhabhaktyoḥ dṛḍhabhaktiṣu

Compound dṛḍhabhakti -

Adverb -dṛḍhabhakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria