Declension table of bhautaśāstra

Deva

NeuterSingularDualPlural
Nominativebhautaśāstram bhautaśāstre bhautaśāstrāṇi
Vocativebhautaśāstra bhautaśāstre bhautaśāstrāṇi
Accusativebhautaśāstram bhautaśāstre bhautaśāstrāṇi
Instrumentalbhautaśāstreṇa bhautaśāstrābhyām bhautaśāstraiḥ
Dativebhautaśāstrāya bhautaśāstrābhyām bhautaśāstrebhyaḥ
Ablativebhautaśāstrāt bhautaśāstrābhyām bhautaśāstrebhyaḥ
Genitivebhautaśāstrasya bhautaśāstrayoḥ bhautaśāstrāṇām
Locativebhautaśāstre bhautaśāstrayoḥ bhautaśāstreṣu

Compound bhautaśāstra -

Adverb -bhautaśāstram -bhautaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria