Declension table of balināyaka

Deva

MasculineSingularDualPlural
Nominativebalināyakaḥ balināyakau balināyakāḥ
Vocativebalināyaka balināyakau balināyakāḥ
Accusativebalināyakam balināyakau balināyakān
Instrumentalbalināyakena balināyakābhyām balināyakaiḥ balināyakebhiḥ
Dativebalināyakāya balināyakābhyām balināyakebhyaḥ
Ablativebalināyakāt balināyakābhyām balināyakebhyaḥ
Genitivebalināyakasya balināyakayoḥ balināyakānām
Locativebalināyake balināyakayoḥ balināyakeṣu

Compound balināyaka -

Adverb -balināyakam -balināyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria