Declension table of aśmagarbha

Deva

MasculineSingularDualPlural
Nominativeaśmagarbhaḥ aśmagarbhau aśmagarbhāḥ
Vocativeaśmagarbha aśmagarbhau aśmagarbhāḥ
Accusativeaśmagarbham aśmagarbhau aśmagarbhān
Instrumentalaśmagarbheṇa aśmagarbhābhyām aśmagarbhaiḥ aśmagarbhebhiḥ
Dativeaśmagarbhāya aśmagarbhābhyām aśmagarbhebhyaḥ
Ablativeaśmagarbhāt aśmagarbhābhyām aśmagarbhebhyaḥ
Genitiveaśmagarbhasya aśmagarbhayoḥ aśmagarbhāṇām
Locativeaśmagarbhe aśmagarbhayoḥ aśmagarbheṣu

Compound aśmagarbha -

Adverb -aśmagarbham -aśmagarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria