Declension table of avyabhicāra

Deva

MasculineSingularDualPlural
Nominativeavyabhicāraḥ avyabhicārau avyabhicārāḥ
Vocativeavyabhicāra avyabhicārau avyabhicārāḥ
Accusativeavyabhicāram avyabhicārau avyabhicārān
Instrumentalavyabhicāreṇa avyabhicārābhyām avyabhicāraiḥ avyabhicārebhiḥ
Dativeavyabhicārāya avyabhicārābhyām avyabhicārebhyaḥ
Ablativeavyabhicārāt avyabhicārābhyām avyabhicārebhyaḥ
Genitiveavyabhicārasya avyabhicārayoḥ avyabhicārāṇām
Locativeavyabhicāre avyabhicārayoḥ avyabhicāreṣu

Compound avyabhicāra -

Adverb -avyabhicāram -avyabhicārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria