Declension table of ?avarohiṇī

Deva

FeminineSingularDualPlural
Nominativeavarohiṇī avarohiṇyau avarohiṇyaḥ
Vocativeavarohiṇi avarohiṇyau avarohiṇyaḥ
Accusativeavarohiṇīm avarohiṇyau avarohiṇīḥ
Instrumentalavarohiṇyā avarohiṇībhyām avarohiṇībhiḥ
Dativeavarohiṇyai avarohiṇībhyām avarohiṇībhyaḥ
Ablativeavarohiṇyāḥ avarohiṇībhyām avarohiṇībhyaḥ
Genitiveavarohiṇyāḥ avarohiṇyoḥ avarohiṇīnām
Locativeavarohiṇyām avarohiṇyoḥ avarohiṇīṣu

Compound avarohiṇi - avarohiṇī -

Adverb -avarohiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria