Declension table of atyantasiddha

Deva

NeuterSingularDualPlural
Nominativeatyantasiddham atyantasiddhe atyantasiddhāni
Vocativeatyantasiddha atyantasiddhe atyantasiddhāni
Accusativeatyantasiddham atyantasiddhe atyantasiddhāni
Instrumentalatyantasiddhena atyantasiddhābhyām atyantasiddhaiḥ
Dativeatyantasiddhāya atyantasiddhābhyām atyantasiddhebhyaḥ
Ablativeatyantasiddhāt atyantasiddhābhyām atyantasiddhebhyaḥ
Genitiveatyantasiddhasya atyantasiddhayoḥ atyantasiddhānām
Locativeatyantasiddhe atyantasiddhayoḥ atyantasiddheṣu

Compound atyantasiddha -

Adverb -atyantasiddham -atyantasiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria