Declension table of atrasta

Deva

MasculineSingularDualPlural
Nominativeatrastaḥ atrastau atrastāḥ
Vocativeatrasta atrastau atrastāḥ
Accusativeatrastam atrastau atrastān
Instrumentalatrastena atrastābhyām atrastaiḥ atrastebhiḥ
Dativeatrastāya atrastābhyām atrastebhyaḥ
Ablativeatrastāt atrastābhyām atrastebhyaḥ
Genitiveatrastasya atrastayoḥ atrastānām
Locativeatraste atrastayoḥ atrasteṣu

Compound atrasta -

Adverb -atrastam -atrastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria