Declension table of ?atradaghnī

Deva

FeminineSingularDualPlural
Nominativeatradaghnī atradaghnyau atradaghnyaḥ
Vocativeatradaghni atradaghnyau atradaghnyaḥ
Accusativeatradaghnīm atradaghnyau atradaghnīḥ
Instrumentalatradaghnyā atradaghnībhyām atradaghnībhiḥ
Dativeatradaghnyai atradaghnībhyām atradaghnībhyaḥ
Ablativeatradaghnyāḥ atradaghnībhyām atradaghnībhyaḥ
Genitiveatradaghnyāḥ atradaghnyoḥ atradaghnīnām
Locativeatradaghnyām atradaghnyoḥ atradaghnīṣu

Compound atradaghni - atradaghnī -

Adverb -atradaghni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria