Declension table of atrabhavat

Deva

MasculineSingularDualPlural
Nominativeatrabhavān atrabhavantau atrabhavantaḥ
Vocativeatrabhavan atrabhavantau atrabhavantaḥ
Accusativeatrabhavantam atrabhavantau atrabhavataḥ
Instrumentalatrabhavatā atrabhavadbhyām atrabhavadbhiḥ
Dativeatrabhavate atrabhavadbhyām atrabhavadbhyaḥ
Ablativeatrabhavataḥ atrabhavadbhyām atrabhavadbhyaḥ
Genitiveatrabhavataḥ atrabhavatoḥ atrabhavatām
Locativeatrabhavati atrabhavatoḥ atrabhavatsu

Compound atrabhavat -

Adverb -atrabhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria