Declension table of ativṛddhapramātāmaha

Deva

MasculineSingularDualPlural
Nominativeativṛddhapramātāmahaḥ ativṛddhapramātāmahau ativṛddhapramātāmahāḥ
Vocativeativṛddhapramātāmaha ativṛddhapramātāmahau ativṛddhapramātāmahāḥ
Accusativeativṛddhapramātāmaham ativṛddhapramātāmahau ativṛddhapramātāmahān
Instrumentalativṛddhapramātāmahena ativṛddhapramātāmahābhyām ativṛddhapramātāmahaiḥ ativṛddhapramātāmahebhiḥ
Dativeativṛddhapramātāmahāya ativṛddhapramātāmahābhyām ativṛddhapramātāmahebhyaḥ
Ablativeativṛddhapramātāmahāt ativṛddhapramātāmahābhyām ativṛddhapramātāmahebhyaḥ
Genitiveativṛddhapramātāmahasya ativṛddhapramātāmahayoḥ ativṛddhapramātāmahānām
Locativeativṛddhapramātāmahe ativṛddhapramātāmahayoḥ ativṛddhapramātāmaheṣu

Compound ativṛddhapramātāmaha -

Adverb -ativṛddhapramātāmaham -ativṛddhapramātāmahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria