Declension table of ?atituṅgā

Deva

FeminineSingularDualPlural
Nominativeatituṅgā atituṅge atituṅgāḥ
Vocativeatituṅge atituṅge atituṅgāḥ
Accusativeatituṅgām atituṅge atituṅgāḥ
Instrumentalatituṅgayā atituṅgābhyām atituṅgābhiḥ
Dativeatituṅgāyai atituṅgābhyām atituṅgābhyaḥ
Ablativeatituṅgāyāḥ atituṅgābhyām atituṅgābhyaḥ
Genitiveatituṅgāyāḥ atituṅgayoḥ atituṅgānām
Locativeatituṅgāyām atituṅgayoḥ atituṅgāsu

Adverb -atituṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria