Declension table of atituṅga

Deva

NeuterSingularDualPlural
Nominativeatituṅgam atituṅge atituṅgāni
Vocativeatituṅga atituṅge atituṅgāni
Accusativeatituṅgam atituṅge atituṅgāni
Instrumentalatituṅgena atituṅgābhyām atituṅgaiḥ
Dativeatituṅgāya atituṅgābhyām atituṅgebhyaḥ
Ablativeatituṅgāt atituṅgābhyām atituṅgebhyaḥ
Genitiveatituṅgasya atituṅgayoḥ atituṅgānām
Locativeatituṅge atituṅgayoḥ atituṅgeṣu

Compound atituṅga -

Adverb -atituṅgam -atituṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria