Declension table of atituṅga

Deva

MasculineSingularDualPlural
Nominativeatituṅgaḥ atituṅgau atituṅgāḥ
Vocativeatituṅga atituṅgau atituṅgāḥ
Accusativeatituṅgam atituṅgau atituṅgān
Instrumentalatituṅgena atituṅgābhyām atituṅgaiḥ atituṅgebhiḥ
Dativeatituṅgāya atituṅgābhyām atituṅgebhyaḥ
Ablativeatituṅgāt atituṅgābhyām atituṅgebhyaḥ
Genitiveatituṅgasya atituṅgayoḥ atituṅgānām
Locativeatituṅge atituṅgayoḥ atituṅgeṣu

Compound atituṅga -

Adverb -atituṅgam -atituṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria