Declension table of atitāpa

Deva

MasculineSingularDualPlural
Nominativeatitāpaḥ atitāpau atitāpāḥ
Vocativeatitāpa atitāpau atitāpāḥ
Accusativeatitāpam atitāpau atitāpān
Instrumentalatitāpena atitāpābhyām atitāpaiḥ atitāpebhiḥ
Dativeatitāpāya atitāpābhyām atitāpebhyaḥ
Ablativeatitāpāt atitāpābhyām atitāpebhyaḥ
Genitiveatitāpasya atitāpayoḥ atitāpānām
Locativeatitāpe atitāpayoḥ atitāpeṣu

Compound atitāpa -

Adverb -atitāpam -atitāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria