Declension table of ?atisantuṣṭā

Deva

FeminineSingularDualPlural
Nominativeatisantuṣṭā atisantuṣṭe atisantuṣṭāḥ
Vocativeatisantuṣṭe atisantuṣṭe atisantuṣṭāḥ
Accusativeatisantuṣṭām atisantuṣṭe atisantuṣṭāḥ
Instrumentalatisantuṣṭayā atisantuṣṭābhyām atisantuṣṭābhiḥ
Dativeatisantuṣṭāyai atisantuṣṭābhyām atisantuṣṭābhyaḥ
Ablativeatisantuṣṭāyāḥ atisantuṣṭābhyām atisantuṣṭābhyaḥ
Genitiveatisantuṣṭāyāḥ atisantuṣṭayoḥ atisantuṣṭānām
Locativeatisantuṣṭāyām atisantuṣṭayoḥ atisantuṣṭāsu

Adverb -atisantuṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria