Declension table of atisantuṣṭa

Deva

MasculineSingularDualPlural
Nominativeatisantuṣṭaḥ atisantuṣṭau atisantuṣṭāḥ
Vocativeatisantuṣṭa atisantuṣṭau atisantuṣṭāḥ
Accusativeatisantuṣṭam atisantuṣṭau atisantuṣṭān
Instrumentalatisantuṣṭena atisantuṣṭābhyām atisantuṣṭaiḥ atisantuṣṭebhiḥ
Dativeatisantuṣṭāya atisantuṣṭābhyām atisantuṣṭebhyaḥ
Ablativeatisantuṣṭāt atisantuṣṭābhyām atisantuṣṭebhyaḥ
Genitiveatisantuṣṭasya atisantuṣṭayoḥ atisantuṣṭānām
Locativeatisantuṣṭe atisantuṣṭayoḥ atisantuṣṭeṣu

Compound atisantuṣṭa -

Adverb -atisantuṣṭam -atisantuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria