Declension table of atiraktā

Deva

FeminineSingularDualPlural
Nominativeatiraktā atirakte atiraktāḥ
Vocativeatirakte atirakte atiraktāḥ
Accusativeatiraktām atirakte atiraktāḥ
Instrumentalatiraktayā atiraktābhyām atiraktābhiḥ
Dativeatiraktāyai atiraktābhyām atiraktābhyaḥ
Ablativeatiraktāyāḥ atiraktābhyām atiraktābhyaḥ
Genitiveatiraktāyāḥ atiraktayoḥ atiraktānām
Locativeatiraktāyām atiraktayoḥ atiraktāsu

Adverb -atiraktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria