Declension table of atiprasaṅga

Deva

MasculineSingularDualPlural
Nominativeatiprasaṅgaḥ atiprasaṅgau atiprasaṅgāḥ
Vocativeatiprasaṅga atiprasaṅgau atiprasaṅgāḥ
Accusativeatiprasaṅgam atiprasaṅgau atiprasaṅgān
Instrumentalatiprasaṅgena atiprasaṅgābhyām atiprasaṅgaiḥ atiprasaṅgebhiḥ
Dativeatiprasaṅgāya atiprasaṅgābhyām atiprasaṅgebhyaḥ
Ablativeatiprasaṅgāt atiprasaṅgābhyām atiprasaṅgebhyaḥ
Genitiveatiprasaṅgasya atiprasaṅgayoḥ atiprasaṅgānām
Locativeatiprasaṅge atiprasaṅgayoḥ atiprasaṅgeṣu

Compound atiprasaṅga -

Adverb -atiprasaṅgam -atiprasaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria