Declension table of atinidra

Deva

NeuterSingularDualPlural
Nominativeatinidram atinidre atinidrāṇi
Vocativeatinidra atinidre atinidrāṇi
Accusativeatinidram atinidre atinidrāṇi
Instrumentalatinidreṇa atinidrābhyām atinidraiḥ
Dativeatinidrāya atinidrābhyām atinidrebhyaḥ
Ablativeatinidrāt atinidrābhyām atinidrebhyaḥ
Genitiveatinidrasya atinidrayoḥ atinidrāṇām
Locativeatinidre atinidrayoḥ atinidreṣu

Compound atinidra -

Adverb -atinidram -atinidrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria