Declension table of ?atiniṣṭhurā

Deva

FeminineSingularDualPlural
Nominativeatiniṣṭhurā atiniṣṭhure atiniṣṭhurāḥ
Vocativeatiniṣṭhure atiniṣṭhure atiniṣṭhurāḥ
Accusativeatiniṣṭhurām atiniṣṭhure atiniṣṭhurāḥ
Instrumentalatiniṣṭhurayā atiniṣṭhurābhyām atiniṣṭhurābhiḥ
Dativeatiniṣṭhurāyai atiniṣṭhurābhyām atiniṣṭhurābhyaḥ
Ablativeatiniṣṭhurāyāḥ atiniṣṭhurābhyām atiniṣṭhurābhyaḥ
Genitiveatiniṣṭhurāyāḥ atiniṣṭhurayoḥ atiniṣṭhurāṇām
Locativeatiniṣṭhurāyām atiniṣṭhurayoḥ atiniṣṭhurāsu

Adverb -atiniṣṭhuram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria