Declension table of atiniṣṭhura

Deva

NeuterSingularDualPlural
Nominativeatiniṣṭhuram atiniṣṭhure atiniṣṭhurāṇi
Vocativeatiniṣṭhura atiniṣṭhure atiniṣṭhurāṇi
Accusativeatiniṣṭhuram atiniṣṭhure atiniṣṭhurāṇi
Instrumentalatiniṣṭhureṇa atiniṣṭhurābhyām atiniṣṭhuraiḥ
Dativeatiniṣṭhurāya atiniṣṭhurābhyām atiniṣṭhurebhyaḥ
Ablativeatiniṣṭhurāt atiniṣṭhurābhyām atiniṣṭhurebhyaḥ
Genitiveatiniṣṭhurasya atiniṣṭhurayoḥ atiniṣṭhurāṇām
Locativeatiniṣṭhure atiniṣṭhurayoḥ atiniṣṭhureṣu

Compound atiniṣṭhura -

Adverb -atiniṣṭhuram -atiniṣṭhurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria