Declension table of atiniṣṭhura

Deva

MasculineSingularDualPlural
Nominativeatiniṣṭhuraḥ atiniṣṭhurau atiniṣṭhurāḥ
Vocativeatiniṣṭhura atiniṣṭhurau atiniṣṭhurāḥ
Accusativeatiniṣṭhuram atiniṣṭhurau atiniṣṭhurān
Instrumentalatiniṣṭhureṇa atiniṣṭhurābhyām atiniṣṭhuraiḥ atiniṣṭhurebhiḥ
Dativeatiniṣṭhurāya atiniṣṭhurābhyām atiniṣṭhurebhyaḥ
Ablativeatiniṣṭhurāt atiniṣṭhurābhyām atiniṣṭhurebhyaḥ
Genitiveatiniṣṭhurasya atiniṣṭhurayoḥ atiniṣṭhurāṇām
Locativeatiniṣṭhure atiniṣṭhurayoḥ atiniṣṭhureṣu

Compound atiniṣṭhura -

Adverb -atiniṣṭhuram -atiniṣṭhurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria