Declension table of atilakṣmī

Deva

NeuterSingularDualPlural
Nominativeatilakṣmi atilakṣmiṇī atilakṣmīṇi
Vocativeatilakṣmi atilakṣmiṇī atilakṣmīṇi
Accusativeatilakṣmi atilakṣmiṇī atilakṣmīṇi
Instrumentalatilakṣmiṇā atilakṣmibhyām atilakṣmibhiḥ
Dativeatilakṣmiṇe atilakṣmibhyām atilakṣmibhyaḥ
Ablativeatilakṣmiṇaḥ atilakṣmibhyām atilakṣmibhyaḥ
Genitiveatilakṣmiṇaḥ atilakṣmiṇoḥ atilakṣmīṇām
Locativeatilakṣmiṇi atilakṣmiṇoḥ atilakṣmiṣu

Compound atilakṣmi -

Adverb -atilakṣmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria